Declension table of ?rebhitavyā

Deva

FeminineSingularDualPlural
Nominativerebhitavyā rebhitavye rebhitavyāḥ
Vocativerebhitavye rebhitavye rebhitavyāḥ
Accusativerebhitavyām rebhitavye rebhitavyāḥ
Instrumentalrebhitavyayā rebhitavyābhyām rebhitavyābhiḥ
Dativerebhitavyāyai rebhitavyābhyām rebhitavyābhyaḥ
Ablativerebhitavyāyāḥ rebhitavyābhyām rebhitavyābhyaḥ
Genitiverebhitavyāyāḥ rebhitavyayoḥ rebhitavyānām
Locativerebhitavyāyām rebhitavyayoḥ rebhitavyāsu

Adverb -rebhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria