Declension table of ?rebhaṇīya

Deva

NeuterSingularDualPlural
Nominativerebhaṇīyam rebhaṇīye rebhaṇīyāni
Vocativerebhaṇīya rebhaṇīye rebhaṇīyāni
Accusativerebhaṇīyam rebhaṇīye rebhaṇīyāni
Instrumentalrebhaṇīyena rebhaṇīyābhyām rebhaṇīyaiḥ
Dativerebhaṇīyāya rebhaṇīyābhyām rebhaṇīyebhyaḥ
Ablativerebhaṇīyāt rebhaṇīyābhyām rebhaṇīyebhyaḥ
Genitiverebhaṇīyasya rebhaṇīyayoḥ rebhaṇīyānām
Locativerebhaṇīye rebhaṇīyayoḥ rebhaṇīyeṣu

Compound rebhaṇīya -

Adverb -rebhaṇīyam -rebhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria