Declension table of ?riribhāṇa

Deva

MasculineSingularDualPlural
Nominativeriribhāṇaḥ riribhāṇau riribhāṇāḥ
Vocativeriribhāṇa riribhāṇau riribhāṇāḥ
Accusativeriribhāṇam riribhāṇau riribhāṇān
Instrumentalriribhāṇena riribhāṇābhyām riribhāṇaiḥ riribhāṇebhiḥ
Dativeriribhāṇāya riribhāṇābhyām riribhāṇebhyaḥ
Ablativeriribhāṇāt riribhāṇābhyām riribhāṇebhyaḥ
Genitiveriribhāṇasya riribhāṇayoḥ riribhāṇānām
Locativeriribhāṇe riribhāṇayoḥ riribhāṇeṣu

Compound riribhāṇa -

Adverb -riribhāṇam -riribhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria