Declension table of ?rebhaṇīya

Deva

MasculineSingularDualPlural
Nominativerebhaṇīyaḥ rebhaṇīyau rebhaṇīyāḥ
Vocativerebhaṇīya rebhaṇīyau rebhaṇīyāḥ
Accusativerebhaṇīyam rebhaṇīyau rebhaṇīyān
Instrumentalrebhaṇīyena rebhaṇīyābhyām rebhaṇīyaiḥ rebhaṇīyebhiḥ
Dativerebhaṇīyāya rebhaṇīyābhyām rebhaṇīyebhyaḥ
Ablativerebhaṇīyāt rebhaṇīyābhyām rebhaṇīyebhyaḥ
Genitiverebhaṇīyasya rebhaṇīyayoḥ rebhaṇīyānām
Locativerebhaṇīye rebhaṇīyayoḥ rebhaṇīyeṣu

Compound rebhaṇīya -

Adverb -rebhaṇīyam -rebhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria