Declension table of ?riribhuṣī

Deva

FeminineSingularDualPlural
Nominativeriribhuṣī riribhuṣyau riribhuṣyaḥ
Vocativeriribhuṣi riribhuṣyau riribhuṣyaḥ
Accusativeriribhuṣīm riribhuṣyau riribhuṣīḥ
Instrumentalriribhuṣyā riribhuṣībhyām riribhuṣībhiḥ
Dativeriribhuṣyai riribhuṣībhyām riribhuṣībhyaḥ
Ablativeriribhuṣyāḥ riribhuṣībhyām riribhuṣībhyaḥ
Genitiveriribhuṣyāḥ riribhuṣyoḥ riribhuṣīṇām
Locativeriribhuṣyām riribhuṣyoḥ riribhuṣīṣu

Compound riribhuṣi - riribhuṣī -

Adverb -riribhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria