Declension table of ?rebhantī

Deva

FeminineSingularDualPlural
Nominativerebhantī rebhantyau rebhantyaḥ
Vocativerebhanti rebhantyau rebhantyaḥ
Accusativerebhantīm rebhantyau rebhantīḥ
Instrumentalrebhantyā rebhantībhyām rebhantībhiḥ
Dativerebhantyai rebhantībhyām rebhantībhyaḥ
Ablativerebhantyāḥ rebhantībhyām rebhantībhyaḥ
Genitiverebhantyāḥ rebhantyoḥ rebhantīnām
Locativerebhantyām rebhantyoḥ rebhantīṣu

Compound rebhanti - rebhantī -

Adverb -rebhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria