Declension table of ?ribhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeribhyamāṇā ribhyamāṇe ribhyamāṇāḥ
Vocativeribhyamāṇe ribhyamāṇe ribhyamāṇāḥ
Accusativeribhyamāṇām ribhyamāṇe ribhyamāṇāḥ
Instrumentalribhyamāṇayā ribhyamāṇābhyām ribhyamāṇābhiḥ
Dativeribhyamāṇāyai ribhyamāṇābhyām ribhyamāṇābhyaḥ
Ablativeribhyamāṇāyāḥ ribhyamāṇābhyām ribhyamāṇābhyaḥ
Genitiveribhyamāṇāyāḥ ribhyamāṇayoḥ ribhyamāṇānām
Locativeribhyamāṇāyām ribhyamāṇayoḥ ribhyamāṇāsu

Adverb -ribhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria