Declension table of ?rebhamāṇa

Deva

NeuterSingularDualPlural
Nominativerebhamāṇam rebhamāṇe rebhamāṇāni
Vocativerebhamāṇa rebhamāṇe rebhamāṇāni
Accusativerebhamāṇam rebhamāṇe rebhamāṇāni
Instrumentalrebhamāṇena rebhamāṇābhyām rebhamāṇaiḥ
Dativerebhamāṇāya rebhamāṇābhyām rebhamāṇebhyaḥ
Ablativerebhamāṇāt rebhamāṇābhyām rebhamāṇebhyaḥ
Genitiverebhamāṇasya rebhamāṇayoḥ rebhamāṇānām
Locativerebhamāṇe rebhamāṇayoḥ rebhamāṇeṣu

Compound rebhamāṇa -

Adverb -rebhamāṇam -rebhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria