Declension table of ?rebhya

Deva

MasculineSingularDualPlural
Nominativerebhyaḥ rebhyau rebhyāḥ
Vocativerebhya rebhyau rebhyāḥ
Accusativerebhyam rebhyau rebhyān
Instrumentalrebhyeṇa rebhyābhyām rebhyaiḥ rebhyebhiḥ
Dativerebhyāya rebhyābhyām rebhyebhyaḥ
Ablativerebhyāt rebhyābhyām rebhyebhyaḥ
Genitiverebhyasya rebhyayoḥ rebhyāṇām
Locativerebhye rebhyayoḥ rebhyeṣu

Compound rebhya -

Adverb -rebhyam -rebhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria