Declension table of ?rebhiṣyantī

Deva

FeminineSingularDualPlural
Nominativerebhiṣyantī rebhiṣyantyau rebhiṣyantyaḥ
Vocativerebhiṣyanti rebhiṣyantyau rebhiṣyantyaḥ
Accusativerebhiṣyantīm rebhiṣyantyau rebhiṣyantīḥ
Instrumentalrebhiṣyantyā rebhiṣyantībhyām rebhiṣyantībhiḥ
Dativerebhiṣyantyai rebhiṣyantībhyām rebhiṣyantībhyaḥ
Ablativerebhiṣyantyāḥ rebhiṣyantībhyām rebhiṣyantībhyaḥ
Genitiverebhiṣyantyāḥ rebhiṣyantyoḥ rebhiṣyantīnām
Locativerebhiṣyantyām rebhiṣyantyoḥ rebhiṣyantīṣu

Compound rebhiṣyanti - rebhiṣyantī -

Adverb -rebhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria