Declension table of ?rebhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerebhiṣyamāṇam rebhiṣyamāṇe rebhiṣyamāṇāni
Vocativerebhiṣyamāṇa rebhiṣyamāṇe rebhiṣyamāṇāni
Accusativerebhiṣyamāṇam rebhiṣyamāṇe rebhiṣyamāṇāni
Instrumentalrebhiṣyamāṇena rebhiṣyamāṇābhyām rebhiṣyamāṇaiḥ
Dativerebhiṣyamāṇāya rebhiṣyamāṇābhyām rebhiṣyamāṇebhyaḥ
Ablativerebhiṣyamāṇāt rebhiṣyamāṇābhyām rebhiṣyamāṇebhyaḥ
Genitiverebhiṣyamāṇasya rebhiṣyamāṇayoḥ rebhiṣyamāṇānām
Locativerebhiṣyamāṇe rebhiṣyamāṇayoḥ rebhiṣyamāṇeṣu

Compound rebhiṣyamāṇa -

Adverb -rebhiṣyamāṇam -rebhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria