Declension table of ?riribhāṇa

Deva

NeuterSingularDualPlural
Nominativeriribhāṇam riribhāṇe riribhāṇāni
Vocativeriribhāṇa riribhāṇe riribhāṇāni
Accusativeriribhāṇam riribhāṇe riribhāṇāni
Instrumentalriribhāṇena riribhāṇābhyām riribhāṇaiḥ
Dativeriribhāṇāya riribhāṇābhyām riribhāṇebhyaḥ
Ablativeriribhāṇāt riribhāṇābhyām riribhāṇebhyaḥ
Genitiveriribhāṇasya riribhāṇayoḥ riribhāṇānām
Locativeriribhāṇe riribhāṇayoḥ riribhāṇeṣu

Compound riribhāṇa -

Adverb -riribhāṇam -riribhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria