Conjugation tables of raṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṇayāmi raṇayāvaḥ raṇayāmaḥ
Secondraṇayasi raṇayathaḥ raṇayatha
Thirdraṇayati raṇayataḥ raṇayanti


PassiveSingularDualPlural
Firstraṇye raṇyāvahe raṇyāmahe
Secondraṇyase raṇyethe raṇyadhve
Thirdraṇyate raṇyete raṇyante


Imperfect

ActiveSingularDualPlural
Firstaraṇayam araṇayāva araṇayāma
Secondaraṇayaḥ araṇayatam araṇayata
Thirdaraṇayat araṇayatām araṇayan


PassiveSingularDualPlural
Firstaraṇye araṇyāvahi araṇyāmahi
Secondaraṇyathāḥ araṇyethām araṇyadhvam
Thirdaraṇyata araṇyetām araṇyanta


Optative

ActiveSingularDualPlural
Firstraṇayeyam raṇayeva raṇayema
Secondraṇayeḥ raṇayetam raṇayeta
Thirdraṇayet raṇayetām raṇayeyuḥ


PassiveSingularDualPlural
Firstraṇyeya raṇyevahi raṇyemahi
Secondraṇyethāḥ raṇyeyāthām raṇyedhvam
Thirdraṇyeta raṇyeyātām raṇyeran


Imperative

ActiveSingularDualPlural
Firstraṇayāni raṇayāva raṇayāma
Secondraṇaya raṇayatam raṇayata
Thirdraṇayatu raṇayatām raṇayantu


PassiveSingularDualPlural
Firstraṇyai raṇyāvahai raṇyāmahai
Secondraṇyasva raṇyethām raṇyadhvam
Thirdraṇyatām raṇyetām raṇyantām


Future

ActiveSingularDualPlural
Firstraṇayiṣyāmi raṇayiṣyāvaḥ raṇayiṣyāmaḥ
Secondraṇayiṣyasi raṇayiṣyathaḥ raṇayiṣyatha
Thirdraṇayiṣyati raṇayiṣyataḥ raṇayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstraṇayitāsmi raṇayitāsvaḥ raṇayitāsmaḥ
Secondraṇayitāsi raṇayitāsthaḥ raṇayitāstha
Thirdraṇayitā raṇayitārau raṇayitāraḥ

Participles

Past Passive Participle
raṇita m. n. raṇitā f.

Past Active Participle
raṇitavat m. n. raṇitavatī f.

Present Active Participle
raṇayat m. n. raṇayantī f.

Present Passive Participle
raṇyamāna m. n. raṇyamānā f.

Future Active Participle
raṇayiṣyat m. n. raṇayiṣyantī f.

Future Passive Participle
raṇayitavya m. n. raṇayitavyā f.

Future Passive Participle
raṇya m. n. raṇyā f.

Future Passive Participle
raṇanīya m. n. raṇanīyā f.

Indeclinable forms

Infinitive
raṇayitum

Absolutive
raṇayitvā

Absolutive
-raṇayya

Periphrastic Perfect
raṇayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstraṇayāmi raṇayāvaḥ raṇayāmaḥ
Secondraṇayasi raṇayathaḥ raṇayatha
Thirdraṇayati raṇayataḥ raṇayanti


MiddleSingularDualPlural
Firstraṇaye raṇayāvahe raṇayāmahe
Secondraṇayase raṇayethe raṇayadhve
Thirdraṇayate raṇayete raṇayante


PassiveSingularDualPlural
Firstraṇye raṇyāvahe raṇyāmahe
Secondraṇyase raṇyethe raṇyadhve
Thirdraṇyate raṇyete raṇyante


Imperfect

ActiveSingularDualPlural
Firstaraṇayam araṇayāva araṇayāma
Secondaraṇayaḥ araṇayatam araṇayata
Thirdaraṇayat araṇayatām araṇayan


MiddleSingularDualPlural
Firstaraṇaye araṇayāvahi araṇayāmahi
Secondaraṇayathāḥ araṇayethām araṇayadhvam
Thirdaraṇayata araṇayetām araṇayanta


PassiveSingularDualPlural
Firstaraṇye araṇyāvahi araṇyāmahi
Secondaraṇyathāḥ araṇyethām araṇyadhvam
Thirdaraṇyata araṇyetām araṇyanta


Optative

ActiveSingularDualPlural
Firstraṇayeyam raṇayeva raṇayema
Secondraṇayeḥ raṇayetam raṇayeta
Thirdraṇayet raṇayetām raṇayeyuḥ


MiddleSingularDualPlural
Firstraṇayeya raṇayevahi raṇayemahi
Secondraṇayethāḥ raṇayeyāthām raṇayedhvam
Thirdraṇayeta raṇayeyātām raṇayeran


PassiveSingularDualPlural
Firstraṇyeya raṇyevahi raṇyemahi
Secondraṇyethāḥ raṇyeyāthām raṇyedhvam
Thirdraṇyeta raṇyeyātām raṇyeran


Imperative

ActiveSingularDualPlural
Firstraṇayāni raṇayāva raṇayāma
Secondraṇaya raṇayatam raṇayata
Thirdraṇayatu raṇayatām raṇayantu


MiddleSingularDualPlural
Firstraṇayai raṇayāvahai raṇayāmahai
Secondraṇayasva raṇayethām raṇayadhvam
Thirdraṇayatām raṇayetām raṇayantām


PassiveSingularDualPlural
Firstraṇyai raṇyāvahai raṇyāmahai
Secondraṇyasva raṇyethām raṇyadhvam
Thirdraṇyatām raṇyetām raṇyantām


Future

ActiveSingularDualPlural
Firstraṇayiṣyāmi raṇayiṣyāvaḥ raṇayiṣyāmaḥ
Secondraṇayiṣyasi raṇayiṣyathaḥ raṇayiṣyatha
Thirdraṇayiṣyati raṇayiṣyataḥ raṇayiṣyanti


MiddleSingularDualPlural
Firstraṇayiṣye raṇayiṣyāvahe raṇayiṣyāmahe
Secondraṇayiṣyase raṇayiṣyethe raṇayiṣyadhve
Thirdraṇayiṣyate raṇayiṣyete raṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṇayitāsmi raṇayitāsvaḥ raṇayitāsmaḥ
Secondraṇayitāsi raṇayitāsthaḥ raṇayitāstha
Thirdraṇayitā raṇayitārau raṇayitāraḥ

Participles

Past Passive Participle
raṇita m. n. raṇitā f.

Past Active Participle
raṇitavat m. n. raṇitavatī f.

Present Active Participle
raṇayat m. n. raṇayantī f.

Present Middle Participle
raṇayamāna m. n. raṇayamānā f.

Present Passive Participle
raṇyamāna m. n. raṇyamānā f.

Future Active Participle
raṇayiṣyat m. n. raṇayiṣyantī f.

Future Middle Participle
raṇayiṣyamāṇa m. n. raṇayiṣyamāṇā f.

Future Passive Participle
raṇya m. n. raṇyā f.

Future Passive Participle
raṇanīya m. n. raṇanīyā f.

Future Passive Participle
raṇayitavya m. n. raṇayitavyā f.

Indeclinable forms

Infinitive
raṇayitum

Absolutive
raṇayitvā

Absolutive
-raṇya

Periphrastic Perfect
raṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria