Declension table of ?raṇitā

Deva

FeminineSingularDualPlural
Nominativeraṇitā raṇite raṇitāḥ
Vocativeraṇite raṇite raṇitāḥ
Accusativeraṇitām raṇite raṇitāḥ
Instrumentalraṇitayā raṇitābhyām raṇitābhiḥ
Dativeraṇitāyai raṇitābhyām raṇitābhyaḥ
Ablativeraṇitāyāḥ raṇitābhyām raṇitābhyaḥ
Genitiveraṇitāyāḥ raṇitayoḥ raṇitānām
Locativeraṇitāyām raṇitayoḥ raṇitāsu

Adverb -raṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria