Declension table of ?raṇyamāna

Deva

MasculineSingularDualPlural
Nominativeraṇyamānaḥ raṇyamānau raṇyamānāḥ
Vocativeraṇyamāna raṇyamānau raṇyamānāḥ
Accusativeraṇyamānam raṇyamānau raṇyamānān
Instrumentalraṇyamānena raṇyamānābhyām raṇyamānaiḥ raṇyamānebhiḥ
Dativeraṇyamānāya raṇyamānābhyām raṇyamānebhyaḥ
Ablativeraṇyamānāt raṇyamānābhyām raṇyamānebhyaḥ
Genitiveraṇyamānasya raṇyamānayoḥ raṇyamānānām
Locativeraṇyamāne raṇyamānayoḥ raṇyamāneṣu

Compound raṇyamāna -

Adverb -raṇyamānam -raṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria