Declension table of ?raṇanīya

Deva

MasculineSingularDualPlural
Nominativeraṇanīyaḥ raṇanīyau raṇanīyāḥ
Vocativeraṇanīya raṇanīyau raṇanīyāḥ
Accusativeraṇanīyam raṇanīyau raṇanīyān
Instrumentalraṇanīyena raṇanīyābhyām raṇanīyaiḥ raṇanīyebhiḥ
Dativeraṇanīyāya raṇanīyābhyām raṇanīyebhyaḥ
Ablativeraṇanīyāt raṇanīyābhyām raṇanīyebhyaḥ
Genitiveraṇanīyasya raṇanīyayoḥ raṇanīyānām
Locativeraṇanīye raṇanīyayoḥ raṇanīyeṣu

Compound raṇanīya -

Adverb -raṇanīyam -raṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria