Declension table of ?raṇitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇitavatī | raṇitavatyau | raṇitavatyaḥ |
Vocative | raṇitavati | raṇitavatyau | raṇitavatyaḥ |
Accusative | raṇitavatīm | raṇitavatyau | raṇitavatīḥ |
Instrumental | raṇitavatyā | raṇitavatībhyām | raṇitavatībhiḥ |
Dative | raṇitavatyai | raṇitavatībhyām | raṇitavatībhyaḥ |
Ablative | raṇitavatyāḥ | raṇitavatībhyām | raṇitavatībhyaḥ |
Genitive | raṇitavatyāḥ | raṇitavatyoḥ | raṇitavatīnām |
Locative | raṇitavatyām | raṇitavatyoḥ | raṇitavatīṣu |