Declension table of ?raṇitavatī

Deva

FeminineSingularDualPlural
Nominativeraṇitavatī raṇitavatyau raṇitavatyaḥ
Vocativeraṇitavati raṇitavatyau raṇitavatyaḥ
Accusativeraṇitavatīm raṇitavatyau raṇitavatīḥ
Instrumentalraṇitavatyā raṇitavatībhyām raṇitavatībhiḥ
Dativeraṇitavatyai raṇitavatībhyām raṇitavatībhyaḥ
Ablativeraṇitavatyāḥ raṇitavatībhyām raṇitavatībhyaḥ
Genitiveraṇitavatyāḥ raṇitavatyoḥ raṇitavatīnām
Locativeraṇitavatyām raṇitavatyoḥ raṇitavatīṣu

Compound raṇitavati - raṇitavatī -

Adverb -raṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria