Declension table of ?raṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṇayiṣyamāṇā raṇayiṣyamāṇe raṇayiṣyamāṇāḥ
Vocativeraṇayiṣyamāṇe raṇayiṣyamāṇe raṇayiṣyamāṇāḥ
Accusativeraṇayiṣyamāṇām raṇayiṣyamāṇe raṇayiṣyamāṇāḥ
Instrumentalraṇayiṣyamāṇayā raṇayiṣyamāṇābhyām raṇayiṣyamāṇābhiḥ
Dativeraṇayiṣyamāṇāyai raṇayiṣyamāṇābhyām raṇayiṣyamāṇābhyaḥ
Ablativeraṇayiṣyamāṇāyāḥ raṇayiṣyamāṇābhyām raṇayiṣyamāṇābhyaḥ
Genitiveraṇayiṣyamāṇāyāḥ raṇayiṣyamāṇayoḥ raṇayiṣyamāṇānām
Locativeraṇayiṣyamāṇāyām raṇayiṣyamāṇayoḥ raṇayiṣyamāṇāsu

Adverb -raṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria