Declension table of ?raṇayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇayamānam | raṇayamāne | raṇayamānāni |
Vocative | raṇayamāna | raṇayamāne | raṇayamānāni |
Accusative | raṇayamānam | raṇayamāne | raṇayamānāni |
Instrumental | raṇayamānena | raṇayamānābhyām | raṇayamānaiḥ |
Dative | raṇayamānāya | raṇayamānābhyām | raṇayamānebhyaḥ |
Ablative | raṇayamānāt | raṇayamānābhyām | raṇayamānebhyaḥ |
Genitive | raṇayamānasya | raṇayamānayoḥ | raṇayamānānām |
Locative | raṇayamāne | raṇayamānayoḥ | raṇayamāneṣu |