Declension table of ?raṇayamāna

Deva

NeuterSingularDualPlural
Nominativeraṇayamānam raṇayamāne raṇayamānāni
Vocativeraṇayamāna raṇayamāne raṇayamānāni
Accusativeraṇayamānam raṇayamāne raṇayamānāni
Instrumentalraṇayamānena raṇayamānābhyām raṇayamānaiḥ
Dativeraṇayamānāya raṇayamānābhyām raṇayamānebhyaḥ
Ablativeraṇayamānāt raṇayamānābhyām raṇayamānebhyaḥ
Genitiveraṇayamānasya raṇayamānayoḥ raṇayamānānām
Locativeraṇayamāne raṇayamānayoḥ raṇayamāneṣu

Compound raṇayamāna -

Adverb -raṇayamānam -raṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria