Declension table of ?raṇayantī

Deva

FeminineSingularDualPlural
Nominativeraṇayantī raṇayantyau raṇayantyaḥ
Vocativeraṇayanti raṇayantyau raṇayantyaḥ
Accusativeraṇayantīm raṇayantyau raṇayantīḥ
Instrumentalraṇayantyā raṇayantībhyām raṇayantībhiḥ
Dativeraṇayantyai raṇayantībhyām raṇayantībhyaḥ
Ablativeraṇayantyāḥ raṇayantībhyām raṇayantībhyaḥ
Genitiveraṇayantyāḥ raṇayantyoḥ raṇayantīnām
Locativeraṇayantyām raṇayantyoḥ raṇayantīṣu

Compound raṇayanti - raṇayantī -

Adverb -raṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria