Declension table of raṇya

Deva

MasculineSingularDualPlural
Nominativeraṇyaḥ raṇyau raṇyāḥ
Vocativeraṇya raṇyau raṇyāḥ
Accusativeraṇyam raṇyau raṇyān
Instrumentalraṇyena raṇyābhyām raṇyaiḥ raṇyebhiḥ
Dativeraṇyāya raṇyābhyām raṇyebhyaḥ
Ablativeraṇyāt raṇyābhyām raṇyebhyaḥ
Genitiveraṇyasya raṇyayoḥ raṇyānām
Locativeraṇye raṇyayoḥ raṇyeṣu

Compound raṇya -

Adverb -raṇyam -raṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria