तिङन्तावली
रण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयति
रणयतः
रणयन्ति
मध्यम
रणयसि
रणयथः
रणयथ
उत्तम
रणयामि
रणयावः
रणयामः
कर्मणि
एक
द्वि
बहु
प्रथम
रण्यते
रण्येते
रण्यन्ते
मध्यम
रण्यसे
रण्येथे
रण्यध्वे
उत्तम
रण्ये
रण्यावहे
रण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरणयत्
अरणयताम्
अरणयन्
मध्यम
अरणयः
अरणयतम्
अरणयत
उत्तम
अरणयम्
अरणयाव
अरणयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अरण्यत
अरण्येताम्
अरण्यन्त
मध्यम
अरण्यथाः
अरण्येथाम्
अरण्यध्वम्
उत्तम
अरण्ये
अरण्यावहि
अरण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयेत्
रणयेताम्
रणयेयुः
मध्यम
रणयेः
रणयेतम्
रणयेत
उत्तम
रणयेयम्
रणयेव
रणयेम
कर्मणि
एक
द्वि
बहु
प्रथम
रण्येत
रण्येयाताम्
रण्येरन्
मध्यम
रण्येथाः
रण्येयाथाम्
रण्येध्वम्
उत्तम
रण्येय
रण्येवहि
रण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयतु
रणयताम्
रणयन्तु
मध्यम
रणय
रणयतम्
रणयत
उत्तम
रणयानि
रणयाव
रणयाम
कर्मणि
एक
द्वि
बहु
प्रथम
रण्यताम्
रण्येताम्
रण्यन्ताम्
मध्यम
रण्यस्व
रण्येथाम्
रण्यध्वम्
उत्तम
रण्यै
रण्यावहै
रण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयिष्यति
रणयिष्यतः
रणयिष्यन्ति
मध्यम
रणयिष्यसि
रणयिष्यथः
रणयिष्यथ
उत्तम
रणयिष्यामि
रणयिष्यावः
रणयिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयिता
रणयितारौ
रणयितारः
मध्यम
रणयितासि
रणयितास्थः
रणयितास्थ
उत्तम
रणयितास्मि
रणयितास्वः
रणयितास्मः
कृदन्त
क्त
रणित
m.
n.
रणिता
f.
क्तवतु
रणितवत्
m.
n.
रणितवती
f.
शतृ
रणयत्
m.
n.
रणयन्ती
f.
शानच् कर्मणि
रण्यमान
m.
n.
रण्यमाना
f.
लुडादेश पर
रणयिष्यत्
m.
n.
रणयिष्यन्ती
f.
तव्य
रणयितव्य
m.
n.
रणयितव्या
f.
यत्
रण्य
m.
n.
रण्या
f.
अनीयर्
रणनीय
m.
n.
रणनीया
f.
अव्यय
तुमुन्
रणयितुम्
क्त्वा
रणयित्वा
ल्यप्
॰रणय्य
लिट्
रणयाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयति
रणयतः
रणयन्ति
मध्यम
रणयसि
रणयथः
रणयथ
उत्तम
रणयामि
रणयावः
रणयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रणयते
रणयेते
रणयन्ते
मध्यम
रणयसे
रणयेथे
रणयध्वे
उत्तम
रणये
रणयावहे
रणयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रण्यते
रण्येते
रण्यन्ते
मध्यम
रण्यसे
रण्येथे
रण्यध्वे
उत्तम
रण्ये
रण्यावहे
रण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरणयत्
अरणयताम्
अरणयन्
मध्यम
अरणयः
अरणयतम्
अरणयत
उत्तम
अरणयम्
अरणयाव
अरणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरणयत
अरणयेताम्
अरणयन्त
मध्यम
अरणयथाः
अरणयेथाम्
अरणयध्वम्
उत्तम
अरणये
अरणयावहि
अरणयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरण्यत
अरण्येताम्
अरण्यन्त
मध्यम
अरण्यथाः
अरण्येथाम्
अरण्यध्वम्
उत्तम
अरण्ये
अरण्यावहि
अरण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयेत्
रणयेताम्
रणयेयुः
मध्यम
रणयेः
रणयेतम्
रणयेत
उत्तम
रणयेयम्
रणयेव
रणयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रणयेत
रणयेयाताम्
रणयेरन्
मध्यम
रणयेथाः
रणयेयाथाम्
रणयेध्वम्
उत्तम
रणयेय
रणयेवहि
रणयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रण्येत
रण्येयाताम्
रण्येरन्
मध्यम
रण्येथाः
रण्येयाथाम्
रण्येध्वम्
उत्तम
रण्येय
रण्येवहि
रण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयतु
रणयताम्
रणयन्तु
मध्यम
रणय
रणयतम्
रणयत
उत्तम
रणयानि
रणयाव
रणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रणयताम्
रणयेताम्
रणयन्ताम्
मध्यम
रणयस्व
रणयेथाम्
रणयध्वम्
उत्तम
रणयै
रणयावहै
रणयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रण्यताम्
रण्येताम्
रण्यन्ताम्
मध्यम
रण्यस्व
रण्येथाम्
रण्यध्वम्
उत्तम
रण्यै
रण्यावहै
रण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयिष्यति
रणयिष्यतः
रणयिष्यन्ति
मध्यम
रणयिष्यसि
रणयिष्यथः
रणयिष्यथ
उत्तम
रणयिष्यामि
रणयिष्यावः
रणयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रणयिष्यते
रणयिष्येते
रणयिष्यन्ते
मध्यम
रणयिष्यसे
रणयिष्येथे
रणयिष्यध्वे
उत्तम
रणयिष्ये
रणयिष्यावहे
रणयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रणयिता
रणयितारौ
रणयितारः
मध्यम
रणयितासि
रणयितास्थः
रणयितास्थ
उत्तम
रणयितास्मि
रणयितास्वः
रणयितास्मः
कृदन्त
क्त
रणित
m.
n.
रणिता
f.
क्तवतु
रणितवत्
m.
n.
रणितवती
f.
शतृ
रणयत्
m.
n.
रणयन्ती
f.
शानच्
रणयमान
m.
n.
रणयमाना
f.
शानच् कर्मणि
रण्यमान
m.
n.
रण्यमाना
f.
लुडादेश पर
रणयिष्यत्
m.
n.
रणयिष्यन्ती
f.
लुडादेश आत्म
रणयिष्यमाण
m.
n.
रणयिष्यमाणा
f.
यत्
रण्य
m.
n.
रण्या
f.
अनीयर्
रणनीय
m.
n.
रणनीया
f.
तव्य
रणयितव्य
m.
n.
रणयितव्या
f.
अव्यय
तुमुन्
रणयितुम्
क्त्वा
रणयित्वा
ल्यप्
॰रण्य
लिट्
रणयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024