Declension table of ?raṇitavat

Deva

NeuterSingularDualPlural
Nominativeraṇitavat raṇitavantī raṇitavatī raṇitavanti
Vocativeraṇitavat raṇitavantī raṇitavatī raṇitavanti
Accusativeraṇitavat raṇitavantī raṇitavatī raṇitavanti
Instrumentalraṇitavatā raṇitavadbhyām raṇitavadbhiḥ
Dativeraṇitavate raṇitavadbhyām raṇitavadbhyaḥ
Ablativeraṇitavataḥ raṇitavadbhyām raṇitavadbhyaḥ
Genitiveraṇitavataḥ raṇitavatoḥ raṇitavatām
Locativeraṇitavati raṇitavatoḥ raṇitavatsu

Adverb -raṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria