Declension table of ?raṇyamāna

Deva

NeuterSingularDualPlural
Nominativeraṇyamānam raṇyamāne raṇyamānāni
Vocativeraṇyamāna raṇyamāne raṇyamānāni
Accusativeraṇyamānam raṇyamāne raṇyamānāni
Instrumentalraṇyamānena raṇyamānābhyām raṇyamānaiḥ
Dativeraṇyamānāya raṇyamānābhyām raṇyamānebhyaḥ
Ablativeraṇyamānāt raṇyamānābhyām raṇyamānebhyaḥ
Genitiveraṇyamānasya raṇyamānayoḥ raṇyamānānām
Locativeraṇyamāne raṇyamānayoḥ raṇyamāneṣu

Compound raṇyamāna -

Adverb -raṇyamānam -raṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria