Declension table of ?raṇyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇyamānam | raṇyamāne | raṇyamānāni |
Vocative | raṇyamāna | raṇyamāne | raṇyamānāni |
Accusative | raṇyamānam | raṇyamāne | raṇyamānāni |
Instrumental | raṇyamānena | raṇyamānābhyām | raṇyamānaiḥ |
Dative | raṇyamānāya | raṇyamānābhyām | raṇyamānebhyaḥ |
Ablative | raṇyamānāt | raṇyamānābhyām | raṇyamānebhyaḥ |
Genitive | raṇyamānasya | raṇyamānayoḥ | raṇyamānānām |
Locative | raṇyamāne | raṇyamānayoḥ | raṇyamāneṣu |