Declension table of ?raṇayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇayiṣyantī | raṇayiṣyantyau | raṇayiṣyantyaḥ |
Vocative | raṇayiṣyanti | raṇayiṣyantyau | raṇayiṣyantyaḥ |
Accusative | raṇayiṣyantīm | raṇayiṣyantyau | raṇayiṣyantīḥ |
Instrumental | raṇayiṣyantyā | raṇayiṣyantībhyām | raṇayiṣyantībhiḥ |
Dative | raṇayiṣyantyai | raṇayiṣyantībhyām | raṇayiṣyantībhyaḥ |
Ablative | raṇayiṣyantyāḥ | raṇayiṣyantībhyām | raṇayiṣyantībhyaḥ |
Genitive | raṇayiṣyantyāḥ | raṇayiṣyantyoḥ | raṇayiṣyantīnām |
Locative | raṇayiṣyantyām | raṇayiṣyantyoḥ | raṇayiṣyantīṣu |