Declension table of ?raṇanīya

Deva

NeuterSingularDualPlural
Nominativeraṇanīyam raṇanīye raṇanīyāni
Vocativeraṇanīya raṇanīye raṇanīyāni
Accusativeraṇanīyam raṇanīye raṇanīyāni
Instrumentalraṇanīyena raṇanīyābhyām raṇanīyaiḥ
Dativeraṇanīyāya raṇanīyābhyām raṇanīyebhyaḥ
Ablativeraṇanīyāt raṇanīyābhyām raṇanīyebhyaḥ
Genitiveraṇanīyasya raṇanīyayoḥ raṇanīyānām
Locativeraṇanīye raṇanīyayoḥ raṇanīyeṣu

Compound raṇanīya -

Adverb -raṇanīyam -raṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria