Declension table of ?raṇayamāna

Deva

MasculineSingularDualPlural
Nominativeraṇayamānaḥ raṇayamānau raṇayamānāḥ
Vocativeraṇayamāna raṇayamānau raṇayamānāḥ
Accusativeraṇayamānam raṇayamānau raṇayamānān
Instrumentalraṇayamānena raṇayamānābhyām raṇayamānaiḥ raṇayamānebhiḥ
Dativeraṇayamānāya raṇayamānābhyām raṇayamānebhyaḥ
Ablativeraṇayamānāt raṇayamānābhyām raṇayamānebhyaḥ
Genitiveraṇayamānasya raṇayamānayoḥ raṇayamānānām
Locativeraṇayamāne raṇayamānayoḥ raṇayamāneṣu

Compound raṇayamāna -

Adverb -raṇayamānam -raṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria