Conjugation tables of ?piṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiṇḍāmi piṇḍāvaḥ piṇḍāmaḥ
Secondpiṇḍasi piṇḍathaḥ piṇḍatha
Thirdpiṇḍati piṇḍataḥ piṇḍanti


MiddleSingularDualPlural
Firstpiṇḍe piṇḍāvahe piṇḍāmahe
Secondpiṇḍase piṇḍethe piṇḍadhve
Thirdpiṇḍate piṇḍete piṇḍante


PassiveSingularDualPlural
Firstpiṇḍye piṇḍyāvahe piṇḍyāmahe
Secondpiṇḍyase piṇḍyethe piṇḍyadhve
Thirdpiṇḍyate piṇḍyete piṇḍyante


Imperfect

ActiveSingularDualPlural
Firstapiṇḍam apiṇḍāva apiṇḍāma
Secondapiṇḍaḥ apiṇḍatam apiṇḍata
Thirdapiṇḍat apiṇḍatām apiṇḍan


MiddleSingularDualPlural
Firstapiṇḍe apiṇḍāvahi apiṇḍāmahi
Secondapiṇḍathāḥ apiṇḍethām apiṇḍadhvam
Thirdapiṇḍata apiṇḍetām apiṇḍanta


PassiveSingularDualPlural
Firstapiṇḍye apiṇḍyāvahi apiṇḍyāmahi
Secondapiṇḍyathāḥ apiṇḍyethām apiṇḍyadhvam
Thirdapiṇḍyata apiṇḍyetām apiṇḍyanta


Optative

ActiveSingularDualPlural
Firstpiṇḍeyam piṇḍeva piṇḍema
Secondpiṇḍeḥ piṇḍetam piṇḍeta
Thirdpiṇḍet piṇḍetām piṇḍeyuḥ


MiddleSingularDualPlural
Firstpiṇḍeya piṇḍevahi piṇḍemahi
Secondpiṇḍethāḥ piṇḍeyāthām piṇḍedhvam
Thirdpiṇḍeta piṇḍeyātām piṇḍeran


PassiveSingularDualPlural
Firstpiṇḍyeya piṇḍyevahi piṇḍyemahi
Secondpiṇḍyethāḥ piṇḍyeyāthām piṇḍyedhvam
Thirdpiṇḍyeta piṇḍyeyātām piṇḍyeran


Imperative

ActiveSingularDualPlural
Firstpiṇḍāni piṇḍāva piṇḍāma
Secondpiṇḍa piṇḍatam piṇḍata
Thirdpiṇḍatu piṇḍatām piṇḍantu


MiddleSingularDualPlural
Firstpiṇḍai piṇḍāvahai piṇḍāmahai
Secondpiṇḍasva piṇḍethām piṇḍadhvam
Thirdpiṇḍatām piṇḍetām piṇḍantām


PassiveSingularDualPlural
Firstpiṇḍyai piṇḍyāvahai piṇḍyāmahai
Secondpiṇḍyasva piṇḍyethām piṇḍyadhvam
Thirdpiṇḍyatām piṇḍyetām piṇḍyantām


Future

ActiveSingularDualPlural
Firstpiṇḍiṣyāmi piṇḍiṣyāvaḥ piṇḍiṣyāmaḥ
Secondpiṇḍiṣyasi piṇḍiṣyathaḥ piṇḍiṣyatha
Thirdpiṇḍiṣyati piṇḍiṣyataḥ piṇḍiṣyanti


MiddleSingularDualPlural
Firstpiṇḍiṣye piṇḍiṣyāvahe piṇḍiṣyāmahe
Secondpiṇḍiṣyase piṇḍiṣyethe piṇḍiṣyadhve
Thirdpiṇḍiṣyate piṇḍiṣyete piṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiṇḍitāsmi piṇḍitāsvaḥ piṇḍitāsmaḥ
Secondpiṇḍitāsi piṇḍitāsthaḥ piṇḍitāstha
Thirdpiṇḍitā piṇḍitārau piṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipiṇḍa pipiṇḍiva pipiṇḍima
Secondpipiṇḍitha pipiṇḍathuḥ pipiṇḍa
Thirdpipiṇḍa pipiṇḍatuḥ pipiṇḍuḥ


MiddleSingularDualPlural
Firstpipiṇḍe pipiṇḍivahe pipiṇḍimahe
Secondpipiṇḍiṣe pipiṇḍāthe pipiṇḍidhve
Thirdpipiṇḍe pipiṇḍāte pipiṇḍire


Benedictive

ActiveSingularDualPlural
Firstpiṇḍyāsam piṇḍyāsva piṇḍyāsma
Secondpiṇḍyāḥ piṇḍyāstam piṇḍyāsta
Thirdpiṇḍyāt piṇḍyāstām piṇḍyāsuḥ

Participles

Past Passive Participle
piṇḍita m. n. piṇḍitā f.

Past Active Participle
piṇḍitavat m. n. piṇḍitavatī f.

Present Active Participle
piṇḍat m. n. piṇḍantī f.

Present Middle Participle
piṇḍamāna m. n. piṇḍamānā f.

Present Passive Participle
piṇḍyamāna m. n. piṇḍyamānā f.

Future Active Participle
piṇḍiṣyat m. n. piṇḍiṣyantī f.

Future Middle Participle
piṇḍiṣyamāṇa m. n. piṇḍiṣyamāṇā f.

Future Passive Participle
piṇḍitavya m. n. piṇḍitavyā f.

Future Passive Participle
piṇḍya m. n. piṇḍyā f.

Future Passive Participle
piṇḍanīya m. n. piṇḍanīyā f.

Perfect Active Participle
pipiṇḍvas m. n. pipiṇḍuṣī f.

Perfect Middle Participle
pipiṇḍāna m. n. pipiṇḍānā f.

Indeclinable forms

Infinitive
piṇḍitum

Absolutive
piṇḍitvā

Absolutive
-piṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria