Declension table of ?piṇḍitavat

Deva

NeuterSingularDualPlural
Nominativepiṇḍitavat piṇḍitavantī piṇḍitavatī piṇḍitavanti
Vocativepiṇḍitavat piṇḍitavantī piṇḍitavatī piṇḍitavanti
Accusativepiṇḍitavat piṇḍitavantī piṇḍitavatī piṇḍitavanti
Instrumentalpiṇḍitavatā piṇḍitavadbhyām piṇḍitavadbhiḥ
Dativepiṇḍitavate piṇḍitavadbhyām piṇḍitavadbhyaḥ
Ablativepiṇḍitavataḥ piṇḍitavadbhyām piṇḍitavadbhyaḥ
Genitivepiṇḍitavataḥ piṇḍitavatoḥ piṇḍitavatām
Locativepiṇḍitavati piṇḍitavatoḥ piṇḍitavatsu

Adverb -piṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria