Declension table of ?piṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepiṇḍiṣyamāṇam piṇḍiṣyamāṇe piṇḍiṣyamāṇāni
Vocativepiṇḍiṣyamāṇa piṇḍiṣyamāṇe piṇḍiṣyamāṇāni
Accusativepiṇḍiṣyamāṇam piṇḍiṣyamāṇe piṇḍiṣyamāṇāni
Instrumentalpiṇḍiṣyamāṇena piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇaiḥ
Dativepiṇḍiṣyamāṇāya piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇebhyaḥ
Ablativepiṇḍiṣyamāṇāt piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇebhyaḥ
Genitivepiṇḍiṣyamāṇasya piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇānām
Locativepiṇḍiṣyamāṇe piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇeṣu

Compound piṇḍiṣyamāṇa -

Adverb -piṇḍiṣyamāṇam -piṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria