Declension table of ?piṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiṇḍiṣyamāṇaḥ piṇḍiṣyamāṇau piṇḍiṣyamāṇāḥ
Vocativepiṇḍiṣyamāṇa piṇḍiṣyamāṇau piṇḍiṣyamāṇāḥ
Accusativepiṇḍiṣyamāṇam piṇḍiṣyamāṇau piṇḍiṣyamāṇān
Instrumentalpiṇḍiṣyamāṇena piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇaiḥ piṇḍiṣyamāṇebhiḥ
Dativepiṇḍiṣyamāṇāya piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇebhyaḥ
Ablativepiṇḍiṣyamāṇāt piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇebhyaḥ
Genitivepiṇḍiṣyamāṇasya piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇānām
Locativepiṇḍiṣyamāṇe piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇeṣu

Compound piṇḍiṣyamāṇa -

Adverb -piṇḍiṣyamāṇam -piṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria