Declension table of ?piṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativepiṇḍiṣyantī piṇḍiṣyantyau piṇḍiṣyantyaḥ
Vocativepiṇḍiṣyanti piṇḍiṣyantyau piṇḍiṣyantyaḥ
Accusativepiṇḍiṣyantīm piṇḍiṣyantyau piṇḍiṣyantīḥ
Instrumentalpiṇḍiṣyantyā piṇḍiṣyantībhyām piṇḍiṣyantībhiḥ
Dativepiṇḍiṣyantyai piṇḍiṣyantībhyām piṇḍiṣyantībhyaḥ
Ablativepiṇḍiṣyantyāḥ piṇḍiṣyantībhyām piṇḍiṣyantībhyaḥ
Genitivepiṇḍiṣyantyāḥ piṇḍiṣyantyoḥ piṇḍiṣyantīnām
Locativepiṇḍiṣyantyām piṇḍiṣyantyoḥ piṇḍiṣyantīṣu

Compound piṇḍiṣyanti - piṇḍiṣyantī -

Adverb -piṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria