Declension table of ?pipiṇḍvas

Deva

NeuterSingularDualPlural
Nominativepipiṇḍvat pipiṇḍuṣī pipiṇḍvāṃsi
Vocativepipiṇḍvat pipiṇḍuṣī pipiṇḍvāṃsi
Accusativepipiṇḍvat pipiṇḍuṣī pipiṇḍvāṃsi
Instrumentalpipiṇḍuṣā pipiṇḍvadbhyām pipiṇḍvadbhiḥ
Dativepipiṇḍuṣe pipiṇḍvadbhyām pipiṇḍvadbhyaḥ
Ablativepipiṇḍuṣaḥ pipiṇḍvadbhyām pipiṇḍvadbhyaḥ
Genitivepipiṇḍuṣaḥ pipiṇḍuṣoḥ pipiṇḍuṣām
Locativepipiṇḍuṣi pipiṇḍuṣoḥ pipiṇḍvatsu

Compound pipiṇḍvat -

Adverb -pipiṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria