Declension table of ?piṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepiṇḍiṣyamāṇā piṇḍiṣyamāṇe piṇḍiṣyamāṇāḥ
Vocativepiṇḍiṣyamāṇe piṇḍiṣyamāṇe piṇḍiṣyamāṇāḥ
Accusativepiṇḍiṣyamāṇām piṇḍiṣyamāṇe piṇḍiṣyamāṇāḥ
Instrumentalpiṇḍiṣyamāṇayā piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇābhiḥ
Dativepiṇḍiṣyamāṇāyai piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇābhyaḥ
Ablativepiṇḍiṣyamāṇāyāḥ piṇḍiṣyamāṇābhyām piṇḍiṣyamāṇābhyaḥ
Genitivepiṇḍiṣyamāṇāyāḥ piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇānām
Locativepiṇḍiṣyamāṇāyām piṇḍiṣyamāṇayoḥ piṇḍiṣyamāṇāsu

Adverb -piṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria