Declension table of ?pipiṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativepipiṇḍuṣī pipiṇḍuṣyau pipiṇḍuṣyaḥ
Vocativepipiṇḍuṣi pipiṇḍuṣyau pipiṇḍuṣyaḥ
Accusativepipiṇḍuṣīm pipiṇḍuṣyau pipiṇḍuṣīḥ
Instrumentalpipiṇḍuṣyā pipiṇḍuṣībhyām pipiṇḍuṣībhiḥ
Dativepipiṇḍuṣyai pipiṇḍuṣībhyām pipiṇḍuṣībhyaḥ
Ablativepipiṇḍuṣyāḥ pipiṇḍuṣībhyām pipiṇḍuṣībhyaḥ
Genitivepipiṇḍuṣyāḥ pipiṇḍuṣyoḥ pipiṇḍuṣīṇām
Locativepipiṇḍuṣyām pipiṇḍuṣyoḥ pipiṇḍuṣīṣu

Compound pipiṇḍuṣi - pipiṇḍuṣī -

Adverb -pipiṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria