Declension table of ?piṇḍamāna

Deva

MasculineSingularDualPlural
Nominativepiṇḍamānaḥ piṇḍamānau piṇḍamānāḥ
Vocativepiṇḍamāna piṇḍamānau piṇḍamānāḥ
Accusativepiṇḍamānam piṇḍamānau piṇḍamānān
Instrumentalpiṇḍamānena piṇḍamānābhyām piṇḍamānaiḥ piṇḍamānebhiḥ
Dativepiṇḍamānāya piṇḍamānābhyām piṇḍamānebhyaḥ
Ablativepiṇḍamānāt piṇḍamānābhyām piṇḍamānebhyaḥ
Genitivepiṇḍamānasya piṇḍamānayoḥ piṇḍamānānām
Locativepiṇḍamāne piṇḍamānayoḥ piṇḍamāneṣu

Compound piṇḍamāna -

Adverb -piṇḍamānam -piṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria