Declension table of ?piṇḍitavat

Deva

MasculineSingularDualPlural
Nominativepiṇḍitavān piṇḍitavantau piṇḍitavantaḥ
Vocativepiṇḍitavan piṇḍitavantau piṇḍitavantaḥ
Accusativepiṇḍitavantam piṇḍitavantau piṇḍitavataḥ
Instrumentalpiṇḍitavatā piṇḍitavadbhyām piṇḍitavadbhiḥ
Dativepiṇḍitavate piṇḍitavadbhyām piṇḍitavadbhyaḥ
Ablativepiṇḍitavataḥ piṇḍitavadbhyām piṇḍitavadbhyaḥ
Genitivepiṇḍitavataḥ piṇḍitavatoḥ piṇḍitavatām
Locativepiṇḍitavati piṇḍitavatoḥ piṇḍitavatsu

Compound piṇḍitavat -

Adverb -piṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria