तिङन्तावली ?पिण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डति पिण्डतः पिण्डन्ति
मध्यमपिण्डसि पिण्डथः पिण्डथ
उत्तमपिण्डामि पिण्डावः पिण्डामः


आत्मनेपदेएकद्विबहु
प्रथमपिण्डते पिण्डेते पिण्डन्ते
मध्यमपिण्डसे पिण्डेथे पिण्डध्वे
उत्तमपिण्डे पिण्डावहे पिण्डामहे


कर्मणिएकद्विबहु
प्रथमपिण्ड्यते पिण्ड्येते पिण्ड्यन्ते
मध्यमपिण्ड्यसे पिण्ड्येथे पिण्ड्यध्वे
उत्तमपिण्ड्ये पिण्ड्यावहे पिण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिण्डत् अपिण्डताम् अपिण्डन्
मध्यमअपिण्डः अपिण्डतम् अपिण्डत
उत्तमअपिण्डम् अपिण्डाव अपिण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअपिण्डत अपिण्डेताम् अपिण्डन्त
मध्यमअपिण्डथाः अपिण्डेथाम् अपिण्डध्वम्
उत्तमअपिण्डे अपिण्डावहि अपिण्डामहि


कर्मणिएकद्विबहु
प्रथमअपिण्ड्यत अपिण्ड्येताम् अपिण्ड्यन्त
मध्यमअपिण्ड्यथाः अपिण्ड्येथाम् अपिण्ड्यध्वम्
उत्तमअपिण्ड्ये अपिण्ड्यावहि अपिण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिण्डेत् पिण्डेताम् पिण्डेयुः
मध्यमपिण्डेः पिण्डेतम् पिण्डेत
उत्तमपिण्डेयम् पिण्डेव पिण्डेम


आत्मनेपदेएकद्विबहु
प्रथमपिण्डेत पिण्डेयाताम् पिण्डेरन्
मध्यमपिण्डेथाः पिण्डेयाथाम् पिण्डेध्वम्
उत्तमपिण्डेय पिण्डेवहि पिण्डेमहि


कर्मणिएकद्विबहु
प्रथमपिण्ड्येत पिण्ड्येयाताम् पिण्ड्येरन्
मध्यमपिण्ड्येथाः पिण्ड्येयाथाम् पिण्ड्येध्वम्
उत्तमपिण्ड्येय पिण्ड्येवहि पिण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डतु पिण्डताम् पिण्डन्तु
मध्यमपिण्ड पिण्डतम् पिण्डत
उत्तमपिण्डानि पिण्डाव पिण्डाम


आत्मनेपदेएकद्विबहु
प्रथमपिण्डताम् पिण्डेताम् पिण्डन्ताम्
मध्यमपिण्डस्व पिण्डेथाम् पिण्डध्वम्
उत्तमपिण्डै पिण्डावहै पिण्डामहै


कर्मणिएकद्विबहु
प्रथमपिण्ड्यताम् पिण्ड्येताम् पिण्ड्यन्ताम्
मध्यमपिण्ड्यस्व पिण्ड्येथाम् पिण्ड्यध्वम्
उत्तमपिण्ड्यै पिण्ड्यावहै पिण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डिष्यति पिण्डिष्यतः पिण्डिष्यन्ति
मध्यमपिण्डिष्यसि पिण्डिष्यथः पिण्डिष्यथ
उत्तमपिण्डिष्यामि पिण्डिष्यावः पिण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपिण्डिष्यते पिण्डिष्येते पिण्डिष्यन्ते
मध्यमपिण्डिष्यसे पिण्डिष्येथे पिण्डिष्यध्वे
उत्तमपिण्डिष्ये पिण्डिष्यावहे पिण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डिता पिण्डितारौ पिण्डितारः
मध्यमपिण्डितासि पिण्डितास्थः पिण्डितास्थ
उत्तमपिण्डितास्मि पिण्डितास्वः पिण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिण्ड पिपिण्डतुः पिपिण्डुः
मध्यमपिपिण्डिथ पिपिण्डथुः पिपिण्ड
उत्तमपिपिण्ड पिपिण्डिव पिपिण्डिम


आत्मनेपदेएकद्विबहु
प्रथमपिपिण्डे पिपिण्डाते पिपिण्डिरे
मध्यमपिपिण्डिषे पिपिण्डाथे पिपिण्डिध्वे
उत्तमपिपिण्डे पिपिण्डिवहे पिपिण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपिण्ड्यात् पिण्ड्यास्ताम् पिण्ड्यासुः
मध्यमपिण्ड्याः पिण्ड्यास्तम् पिण्ड्यास्त
उत्तमपिण्ड्यासम् पिण्ड्यास्व पिण्ड्यास्म

कृदन्त

क्त
पिण्डित m. n. पिण्डिता f.

क्तवतु
पिण्डितवत् m. n. पिण्डितवती f.

शतृ
पिण्डत् m. n. पिण्डन्ती f.

शानच्
पिण्डमान m. n. पिण्डमाना f.

शानच् कर्मणि
पिण्ड्यमान m. n. पिण्ड्यमाना f.

लुडादेश पर
पिण्डिष्यत् m. n. पिण्डिष्यन्ती f.

लुडादेश आत्म
पिण्डिष्यमाण m. n. पिण्डिष्यमाणा f.

तव्य
पिण्डितव्य m. n. पिण्डितव्या f.

यत्
पिण्ड्य m. n. पिण्ड्या f.

अनीयर्
पिण्डनीय m. n. पिण्डनीया f.

लिडादेश पर
पिपिण्ड्वस् m. n. पिपिण्डुषी f.

लिडादेश आत्म
पिपिण्डान m. n. पिपिण्डाना f.

अव्यय

तुमुन्
पिण्डितुम्

क्त्वा
पिण्डित्वा

ल्यप्
॰पिण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria