Declension table of ?piṇḍitavya

Deva

MasculineSingularDualPlural
Nominativepiṇḍitavyaḥ piṇḍitavyau piṇḍitavyāḥ
Vocativepiṇḍitavya piṇḍitavyau piṇḍitavyāḥ
Accusativepiṇḍitavyam piṇḍitavyau piṇḍitavyān
Instrumentalpiṇḍitavyena piṇḍitavyābhyām piṇḍitavyaiḥ piṇḍitavyebhiḥ
Dativepiṇḍitavyāya piṇḍitavyābhyām piṇḍitavyebhyaḥ
Ablativepiṇḍitavyāt piṇḍitavyābhyām piṇḍitavyebhyaḥ
Genitivepiṇḍitavyasya piṇḍitavyayoḥ piṇḍitavyānām
Locativepiṇḍitavye piṇḍitavyayoḥ piṇḍitavyeṣu

Compound piṇḍitavya -

Adverb -piṇḍitavyam -piṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria