Declension table of ?piṇḍanīya

Deva

MasculineSingularDualPlural
Nominativepiṇḍanīyaḥ piṇḍanīyau piṇḍanīyāḥ
Vocativepiṇḍanīya piṇḍanīyau piṇḍanīyāḥ
Accusativepiṇḍanīyam piṇḍanīyau piṇḍanīyān
Instrumentalpiṇḍanīyena piṇḍanīyābhyām piṇḍanīyaiḥ piṇḍanīyebhiḥ
Dativepiṇḍanīyāya piṇḍanīyābhyām piṇḍanīyebhyaḥ
Ablativepiṇḍanīyāt piṇḍanīyābhyām piṇḍanīyebhyaḥ
Genitivepiṇḍanīyasya piṇḍanīyayoḥ piṇḍanīyānām
Locativepiṇḍanīye piṇḍanīyayoḥ piṇḍanīyeṣu

Compound piṇḍanīya -

Adverb -piṇḍanīyam -piṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria