Declension table of ?piṇḍitavya

Deva

NeuterSingularDualPlural
Nominativepiṇḍitavyam piṇḍitavye piṇḍitavyāni
Vocativepiṇḍitavya piṇḍitavye piṇḍitavyāni
Accusativepiṇḍitavyam piṇḍitavye piṇḍitavyāni
Instrumentalpiṇḍitavyena piṇḍitavyābhyām piṇḍitavyaiḥ
Dativepiṇḍitavyāya piṇḍitavyābhyām piṇḍitavyebhyaḥ
Ablativepiṇḍitavyāt piṇḍitavyābhyām piṇḍitavyebhyaḥ
Genitivepiṇḍitavyasya piṇḍitavyayoḥ piṇḍitavyānām
Locativepiṇḍitavye piṇḍitavyayoḥ piṇḍitavyeṣu

Compound piṇḍitavya -

Adverb -piṇḍitavyam -piṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria