Declension table of ?piṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativepiṇḍitavatī piṇḍitavatyau piṇḍitavatyaḥ
Vocativepiṇḍitavati piṇḍitavatyau piṇḍitavatyaḥ
Accusativepiṇḍitavatīm piṇḍitavatyau piṇḍitavatīḥ
Instrumentalpiṇḍitavatyā piṇḍitavatībhyām piṇḍitavatībhiḥ
Dativepiṇḍitavatyai piṇḍitavatībhyām piṇḍitavatībhyaḥ
Ablativepiṇḍitavatyāḥ piṇḍitavatībhyām piṇḍitavatībhyaḥ
Genitivepiṇḍitavatyāḥ piṇḍitavatyoḥ piṇḍitavatīnām
Locativepiṇḍitavatyām piṇḍitavatyoḥ piṇḍitavatīṣu

Compound piṇḍitavati - piṇḍitavatī -

Adverb -piṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria