Conjugation tables of ?paṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṃśāmi paṃśāvaḥ paṃśāmaḥ
Secondpaṃśasi paṃśathaḥ paṃśatha
Thirdpaṃśati paṃśataḥ paṃśanti


MiddleSingularDualPlural
Firstpaṃśe paṃśāvahe paṃśāmahe
Secondpaṃśase paṃśethe paṃśadhve
Thirdpaṃśate paṃśete paṃśante


PassiveSingularDualPlural
Firstpaṃśye paṃśyāvahe paṃśyāmahe
Secondpaṃśyase paṃśyethe paṃśyadhve
Thirdpaṃśyate paṃśyete paṃśyante


Imperfect

ActiveSingularDualPlural
Firstapaṃśam apaṃśāva apaṃśāma
Secondapaṃśaḥ apaṃśatam apaṃśata
Thirdapaṃśat apaṃśatām apaṃśan


MiddleSingularDualPlural
Firstapaṃśe apaṃśāvahi apaṃśāmahi
Secondapaṃśathāḥ apaṃśethām apaṃśadhvam
Thirdapaṃśata apaṃśetām apaṃśanta


PassiveSingularDualPlural
Firstapaṃśye apaṃśyāvahi apaṃśyāmahi
Secondapaṃśyathāḥ apaṃśyethām apaṃśyadhvam
Thirdapaṃśyata apaṃśyetām apaṃśyanta


Optative

ActiveSingularDualPlural
Firstpaṃśeyam paṃśeva paṃśema
Secondpaṃśeḥ paṃśetam paṃśeta
Thirdpaṃśet paṃśetām paṃśeyuḥ


MiddleSingularDualPlural
Firstpaṃśeya paṃśevahi paṃśemahi
Secondpaṃśethāḥ paṃśeyāthām paṃśedhvam
Thirdpaṃśeta paṃśeyātām paṃśeran


PassiveSingularDualPlural
Firstpaṃśyeya paṃśyevahi paṃśyemahi
Secondpaṃśyethāḥ paṃśyeyāthām paṃśyedhvam
Thirdpaṃśyeta paṃśyeyātām paṃśyeran


Imperative

ActiveSingularDualPlural
Firstpaṃśāni paṃśāva paṃśāma
Secondpaṃśa paṃśatam paṃśata
Thirdpaṃśatu paṃśatām paṃśantu


MiddleSingularDualPlural
Firstpaṃśai paṃśāvahai paṃśāmahai
Secondpaṃśasva paṃśethām paṃśadhvam
Thirdpaṃśatām paṃśetām paṃśantām


PassiveSingularDualPlural
Firstpaṃśyai paṃśyāvahai paṃśyāmahai
Secondpaṃśyasva paṃśyethām paṃśyadhvam
Thirdpaṃśyatām paṃśyetām paṃśyantām


Future

ActiveSingularDualPlural
Firstpaṃśiṣyāmi paṃśiṣyāvaḥ paṃśiṣyāmaḥ
Secondpaṃśiṣyasi paṃśiṣyathaḥ paṃśiṣyatha
Thirdpaṃśiṣyati paṃśiṣyataḥ paṃśiṣyanti


MiddleSingularDualPlural
Firstpaṃśiṣye paṃśiṣyāvahe paṃśiṣyāmahe
Secondpaṃśiṣyase paṃśiṣyethe paṃśiṣyadhve
Thirdpaṃśiṣyate paṃśiṣyete paṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṃśitāsmi paṃśitāsvaḥ paṃśitāsmaḥ
Secondpaṃśitāsi paṃśitāsthaḥ paṃśitāstha
Thirdpaṃśitā paṃśitārau paṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapaṃśa papaṃśiva papaṃśima
Secondpapaṃśitha papaṃśathuḥ papaṃśa
Thirdpapaṃśa papaṃśatuḥ papaṃśuḥ


MiddleSingularDualPlural
Firstpapaṃśe papaṃśivahe papaṃśimahe
Secondpapaṃśiṣe papaṃśāthe papaṃśidhve
Thirdpapaṃśe papaṃśāte papaṃśire


Benedictive

ActiveSingularDualPlural
Firstpaṃśyāsam paṃśyāsva paṃśyāsma
Secondpaṃśyāḥ paṃśyāstam paṃśyāsta
Thirdpaṃśyāt paṃśyāstām paṃśyāsuḥ

Participles

Past Passive Participle
paṃśita m. n. paṃśitā f.

Past Active Participle
paṃśitavat m. n. paṃśitavatī f.

Present Active Participle
paṃśat m. n. paṃśantī f.

Present Middle Participle
paṃśamāna m. n. paṃśamānā f.

Present Passive Participle
paṃśyamāna m. n. paṃśyamānā f.

Future Active Participle
paṃśiṣyat m. n. paṃśiṣyantī f.

Future Middle Participle
paṃśiṣyamāṇa m. n. paṃśiṣyamāṇā f.

Future Passive Participle
paṃśitavya m. n. paṃśitavyā f.

Future Passive Participle
paṃśya m. n. paṃśyā f.

Future Passive Participle
paṃśanīya m. n. paṃśanīyā f.

Perfect Active Participle
papaṃśvas m. n. papaṃśuṣī f.

Perfect Middle Participle
papaṃśāna m. n. papaṃśānā f.

Indeclinable forms

Infinitive
paṃśitum

Absolutive
paṃśitvā

Absolutive
-paṃśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria