Declension table of ?paṃśantī

Deva

FeminineSingularDualPlural
Nominativepaṃśantī paṃśantyau paṃśantyaḥ
Vocativepaṃśanti paṃśantyau paṃśantyaḥ
Accusativepaṃśantīm paṃśantyau paṃśantīḥ
Instrumentalpaṃśantyā paṃśantībhyām paṃśantībhiḥ
Dativepaṃśantyai paṃśantībhyām paṃśantībhyaḥ
Ablativepaṃśantyāḥ paṃśantībhyām paṃśantībhyaḥ
Genitivepaṃśantyāḥ paṃśantyoḥ paṃśantīnām
Locativepaṃśantyām paṃśantyoḥ paṃśantīṣu

Compound paṃśanti - paṃśantī -

Adverb -paṃśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria