Declension table of ?papaṃśvas

Deva

MasculineSingularDualPlural
Nominativepapaṃśvān papaṃśvāṃsau papaṃśvāṃsaḥ
Vocativepapaṃśvan papaṃśvāṃsau papaṃśvāṃsaḥ
Accusativepapaṃśvāṃsam papaṃśvāṃsau papaṃśuṣaḥ
Instrumentalpapaṃśuṣā papaṃśvadbhyām papaṃśvadbhiḥ
Dativepapaṃśuṣe papaṃśvadbhyām papaṃśvadbhyaḥ
Ablativepapaṃśuṣaḥ papaṃśvadbhyām papaṃśvadbhyaḥ
Genitivepapaṃśuṣaḥ papaṃśuṣoḥ papaṃśuṣām
Locativepapaṃśuṣi papaṃśuṣoḥ papaṃśvatsu

Compound papaṃśvat -

Adverb -papaṃśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria