Declension table of ?paṃśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṃśiṣyamāṇaḥ paṃśiṣyamāṇau paṃśiṣyamāṇāḥ
Vocativepaṃśiṣyamāṇa paṃśiṣyamāṇau paṃśiṣyamāṇāḥ
Accusativepaṃśiṣyamāṇam paṃśiṣyamāṇau paṃśiṣyamāṇān
Instrumentalpaṃśiṣyamāṇena paṃśiṣyamāṇābhyām paṃśiṣyamāṇaiḥ paṃśiṣyamāṇebhiḥ
Dativepaṃśiṣyamāṇāya paṃśiṣyamāṇābhyām paṃśiṣyamāṇebhyaḥ
Ablativepaṃśiṣyamāṇāt paṃśiṣyamāṇābhyām paṃśiṣyamāṇebhyaḥ
Genitivepaṃśiṣyamāṇasya paṃśiṣyamāṇayoḥ paṃśiṣyamāṇānām
Locativepaṃśiṣyamāṇe paṃśiṣyamāṇayoḥ paṃśiṣyamāṇeṣu

Compound paṃśiṣyamāṇa -

Adverb -paṃśiṣyamāṇam -paṃśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria