Declension table of ?paṃśiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṃśiṣyantī paṃśiṣyantyau paṃśiṣyantyaḥ
Vocativepaṃśiṣyanti paṃśiṣyantyau paṃśiṣyantyaḥ
Accusativepaṃśiṣyantīm paṃśiṣyantyau paṃśiṣyantīḥ
Instrumentalpaṃśiṣyantyā paṃśiṣyantībhyām paṃśiṣyantībhiḥ
Dativepaṃśiṣyantyai paṃśiṣyantībhyām paṃśiṣyantībhyaḥ
Ablativepaṃśiṣyantyāḥ paṃśiṣyantībhyām paṃśiṣyantībhyaḥ
Genitivepaṃśiṣyantyāḥ paṃśiṣyantyoḥ paṃśiṣyantīnām
Locativepaṃśiṣyantyām paṃśiṣyantyoḥ paṃśiṣyantīṣu

Compound paṃśiṣyanti - paṃśiṣyantī -

Adverb -paṃśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria