Declension table of ?papaṃśvas

Deva

NeuterSingularDualPlural
Nominativepapaṃśvat papaṃśuṣī papaṃśvāṃsi
Vocativepapaṃśvat papaṃśuṣī papaṃśvāṃsi
Accusativepapaṃśvat papaṃśuṣī papaṃśvāṃsi
Instrumentalpapaṃśuṣā papaṃśvadbhyām papaṃśvadbhiḥ
Dativepapaṃśuṣe papaṃśvadbhyām papaṃśvadbhyaḥ
Ablativepapaṃśuṣaḥ papaṃśvadbhyām papaṃśvadbhyaḥ
Genitivepapaṃśuṣaḥ papaṃśuṣoḥ papaṃśuṣām
Locativepapaṃśuṣi papaṃśuṣoḥ papaṃśvatsu

Compound papaṃśvat -

Adverb -papaṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria