Declension table of ?paṃśat

Deva

MasculineSingularDualPlural
Nominativepaṃśan paṃśantau paṃśantaḥ
Vocativepaṃśan paṃśantau paṃśantaḥ
Accusativepaṃśantam paṃśantau paṃśataḥ
Instrumentalpaṃśatā paṃśadbhyām paṃśadbhiḥ
Dativepaṃśate paṃśadbhyām paṃśadbhyaḥ
Ablativepaṃśataḥ paṃśadbhyām paṃśadbhyaḥ
Genitivepaṃśataḥ paṃśatoḥ paṃśatām
Locativepaṃśati paṃśatoḥ paṃśatsu

Compound paṃśat -

Adverb -paṃśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria