Declension table of ?paṃśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṃśiṣyamāṇā paṃśiṣyamāṇe paṃśiṣyamāṇāḥ
Vocativepaṃśiṣyamāṇe paṃśiṣyamāṇe paṃśiṣyamāṇāḥ
Accusativepaṃśiṣyamāṇām paṃśiṣyamāṇe paṃśiṣyamāṇāḥ
Instrumentalpaṃśiṣyamāṇayā paṃśiṣyamāṇābhyām paṃśiṣyamāṇābhiḥ
Dativepaṃśiṣyamāṇāyai paṃśiṣyamāṇābhyām paṃśiṣyamāṇābhyaḥ
Ablativepaṃśiṣyamāṇāyāḥ paṃśiṣyamāṇābhyām paṃśiṣyamāṇābhyaḥ
Genitivepaṃśiṣyamāṇāyāḥ paṃśiṣyamāṇayoḥ paṃśiṣyamāṇānām
Locativepaṃśiṣyamāṇāyām paṃśiṣyamāṇayoḥ paṃśiṣyamāṇāsu

Adverb -paṃśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria